A 423-28 (Narapatijayacaryā)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/28
Title: [Narapatijayacaryā]
Dimensions: 32.5 x 11.4 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1194
Remarks: (Svarodaya) w ṭīkā b Narahari; A 1069/14


Reel No. A 423-28 Inventory No. 81023

Title Narapatijayacaryāsvarodayaṭīkā

Remarks commentary by Narahari

Author Narahari

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.50 x 11.4 cm

Folios 43

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title svaro.ṭī and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1194

Manuscript Features

MS available up to fol. 43r,

Excerpts

Beginning

oṃ namaḥ śivāya || ||

śrīgaṇeśāya sarvvavighnasamucchide || ||

tātaṃ guruṃ ca vibudhaṃ narasiṃham īśaṃ

natvā tadīyapadayor agatānu(2)sārthaḥ ||

etat svarodayasamudragatipratidddhau (!)

vyākhyāpanaṃ narahariḥ || prakaroti ramyaṃ ||

śrībhairavendupadapaṃkajasevakortha-

kīrttiḥ (3) samastavibudhān asakṛt praṇamya ||

yāce yadīha bhavati skhalanaṃ kadācit ||

tatrācalaṃ kuruta vaṃśamahāśayatvāt || (fol. 1v1–3)

End

|| nakṣatra iti || ||

paṃcakodaye ekadā nakṣatravarṇasvararāśithīnā(6)m udaye ||

uditadig avasthitau dīptau rabhimatasthānādilabdhi praśnakāla iti || ||

praśnakāle yallagnaṃ bhavet tac cet krūragrahair vi(7)ddham aśobhanaṃ śubhaiḥ śubhaṃ miśraiḥ śubhapāpaiḥr (!) miśraphalaṃ vācyaṃ || ||

graheti || ||

grahabhiṃnaṃ (!) grahe⟪ti⟫ṇa bhiṃnalagnasvabhāvato rā-(fol. 43r5–7)

«Sub-colophon:»

iti svarodayaṭīkāyāṃ paṃcamasvaravivaraṇaṃ || || (fol. 35v4)

Microfilm Details

Reel No. A 423/28

Date of Filming 26-09-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 8v–9r, 17v–18r, 21v–22r, 24v–25r, 40v–41r,

Catalogued by MS

Date 15-11-2006

Bibliography