A 423-28 (Narapatijayacaryā)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/28
Title: [Narapatijayacaryā]
Dimensions: 32.5 x 11.4 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1194
Remarks: (Svarodaya) w ṭīkā b Narahari; A 1069/14
Reel No. A 423-28 Inventory No. 81023
Title Narapatijayacaryāsvarodayaṭīkā
Remarks commentary by Narahari
Author Narahari
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.50 x 11.4 cm
Folios 43
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title svaro.ṭī and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1194
Manuscript Features
MS available up to fol. 43r,
Excerpts
Beginning
oṃ namaḥ śivāya || ||
śrīgaṇeśāya sarvvavighnasamucchide || ||
tātaṃ guruṃ ca vibudhaṃ narasiṃham īśaṃ
natvā tadīyapadayor agatānu(2)sārthaḥ ||
etat svarodayasamudragatipratidddhau (!)
vyākhyāpanaṃ narahariḥ || prakaroti ramyaṃ ||
śrībhairavendupadapaṃkajasevakortha-
kīrttiḥ (3) samastavibudhān asakṛt praṇamya ||
yāce yadīha bhavati skhalanaṃ kadācit ||
tatrācalaṃ kuruta vaṃśamahāśayatvāt || (fol. 1v1–3)
End
|| nakṣatra iti || ||
paṃcakodaye ekadā nakṣatravarṇasvararāśithīnā(6)m udaye ||
uditadig avasthitau dīptau rabhimatasthānādilabdhi praśnakāla iti || ||
praśnakāle yallagnaṃ bhavet tac cet krūragrahair vi(7)ddham aśobhanaṃ śubhaiḥ śubhaṃ miśraiḥ śubhapāpaiḥr (!) miśraphalaṃ vācyaṃ || ||
graheti || ||
grahabhiṃnaṃ (!) grahe⟪ti⟫ṇa bhiṃnalagnasvabhāvato rā-(fol. 43r5–7)
«Sub-colophon:»
iti svarodayaṭīkāyāṃ paṃcamasvaravivaraṇaṃ || || (fol. 35v4)
Microfilm Details
Reel No. A 423/28
Date of Filming 26-09-1972
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols. 8v–9r, 17v–18r, 21v–22r, 24v–25r, 40v–41r,
Catalogued by MS
Date 15-11-2006
Bibliography